ष्री-कृष्ण-चैतन्य-चन्द्रस्य-सहस्र-नाम-स्तोत्रम्


Sri Kavi Karnapura



1


namas tasmai bhagavate

caytanyaaya mahaatmane

कलि-कल्मष-नाषाय

भवाब्धि तारणय च


2


ब्रह्मणा हरि-दासन

Sri-ruupaaya prakaaSitam

तत् सर्वं कथयिषमि

सवधानं निषामय


3


ष्रुत्वैवं वैष्णवाः सर्वे

प्रहृष्टाः प्रेम-विह्वलाः

saadaram paripapracchuh

prema-gadgadayaa giraa


4


वैष्णवानां हि कृपया

स्मृत्व वाक्यं पितुस् तदा

सणोइन्त्य भगवद्-रूपं

नामानि कथयमि वै


ओं अस्य ष्री-कृष्ण-चैतन्य

सहस्र-नाम-स्तोत्रस्य

नारायणः ऋषिर् अनुष्टुप् छन्दः

Sriimad-bhagavad-bhaktir devataa

ष्री-राधा-कृष्ण-प्रितये

ष्री-कृष्ण-चैतन्य-

नाम-सहस्र-पाथे विनियोगः

ओं नमः प्रेम-समुच्चयाय

गोपीजन-वल्लभाय महात्मने


5*


ओं विष्वम्बरः सदानन्दो

विष्व-जिद् विष्व-भावनः

महानुभावो विष्वात्मा

गौराण्गो गौर-भावनः


6


hema-prabho diirgha-baahur

दीर्घ-ग्रीवः षुचिर् वसुः

चैतन्यष् चेतनष् चेतष्

चित्त-रूपि प्रभुः स्वयम्


7


राधान्गि राधिका-भावो

राधान्वेषि प्रियंवदः

नीति-ज्णः सर्व-धर्म-ज्णो

भक्तिमान् पुरुषोत्तमः


8


अनुभावी महा-धैर्यः

षास्त्र-ज्णो नित्य-नूतनः

प्रभावि भगवान् कृष्णष्

चैतन्यो रस-विग्रहः


9


अनादि-निधनो धाता

धरनी-मन्दनः षुचिः

वरान्गष् चण्चलो दक्षः

प्रतापी साधु-सण्गतः


10


उन्मादी उन्मदो वीरो

धीर-ग्रानी रस-प्रियः

रक्ताम्बरो दण्ड-धरः

सन्न्यासी यति-भूषणः


11


दण्डी छत्री चक्र-पानिः

कृपालुः सर्व-दर्षनः

निरायुध सर्व-षास्ता

कलि-दोस-प्रनाषनः


12


गुरु-वर्यः कृपा-सिन्धुर्

विक्रमी च जनार्दनः

mleccha-graahi kuniiti-ghno

दुष्ट-हारी कृपाकुलः


13


ब्रह्मचारी यति-वरो

ब्रह्मण्यो ब्राह्मणः सुधीः

द्विज-राजस् चक्रवर्ती

कविः कृपण-वत्सलः


14


निरीहः पावको ऽर्थ-ज्णो

निर्धूमः पावकोपमः

नार-वन्द्यो हराकारो

भविष्णुर् नर-नायकः


15


daana-viiro yuddha-viiro

दया-वीरो वृकोदरः

ज्णान-वीरो महा-वीरः

षान्ति-वीरः प्रतापनः


16


ष्री-जिष्णुर् भ्रमिको जिष्णुः

सहिष्णुष् चारु-दर्षनः

नरो वरीयान् दुर्दर्षो

नवद्वीप-सुधाकरः


17


चन्द्र-हास्यष् चन्द्र-नखो

बलिमद् उदरो बली

सूर्यः-प्रभः सूर्यकांषुः

सूर्यान्गो मणि-भूषणः


18


कम्भु-कण्ठः कपोल-ष्रीर्

निम्न-नाभिः सुलोचनः

जगनाथ-सुतो विप्रो

रत्नाण्गो रत्न-भूषणः


19


tiirthaarthii tiirtha-das tiirthas

tiirthaangas tiirtha-saadhakah

tiirthaaspadas tiirtha-vaasas

तीर्थ-सेवी निराष्रयः


20


तीर्थालादी तीर्थ-प्रदो

ब्राह्मको ब्रह्मणो भ्रमी

ष्रीवास-पण्डितानन्दो

रामानन्द-प्रियण्करः


21


गदाधर-प्रियो दास-

विक्रमी षण्कर-प्रियः

yogii yoga-prado yogo

योग-कारी त्रि-योग-कृत्


22


सर्वः सर्व-स्वदो भूमा

सर्वान्गः सर्व-सम्भवः

वानिर् बानायुधो वादी

वाचस्पतिर् अयोनि-जः


23


बुद्धिः सत्यं बलं तेजो

धृतिमान् जण्गमकृतिः

मुरारिर् वर्द्धनो धाता

नृहरिः मान-वर्द्धनः


24


निस्कर्मा कर्म-दो नाथः

कर्म-ज्णः कर्म-नाषकः

अनर्घः कारकः कर्म-

क्रियार्हः कर्म-बाधकः


25


निर्गुनो गुनवान् ईषो

vidhaataa saama-go 'jitah

jita-Svaaso jita-praano

जितानण्गो जितेन्द्रियः


26


कृष्ण-भावी कृष्ण-नामि

कृष्णात्मा कृष्ण-नायकः

अद्वैतो द्वैत-साहित्यो

द्वि-भावः पालको वषि


27


ष्रीवासः ष्रीधराहव्यो

hala-naayaka-saara-vit

विष्वरूपानुजष्चन्द्रो

वरीयान् माधवो ऽच्युतः


28


रूपासक्तः सदाचारो

गुण-ज्णो बहु-भावकः

गुण-हीनो गुणातीतो

गुण-ग्राही गुणार्णवः


29


ब्रह्मानन्दो नित्यानन्दः

प्रेमनन्दो ऽति-नन्दकः

nindya-haari nindya-varjii

निन्द्य-घ्नः परितोषकः


30


यज्ण-बाहुर् विनीतात्मा

नाम-यज्ण-प्रचारकः

कलि-वर्यः सुचिनांषुः

पर्यांसुः पावकोपमः


31


हिरण्य-गर्भः सूक्स्मात्मा

वैराज्यो विरजा-पतिः

विलासि प्रभावि स्वाम्षि

परावस्थः सिरोमनिः


32


maayaa-ghno maayiko maayi

मायावादि विचक्षणः

कृष्णाच्छादी कृष्ण-जल्पी

विसय-घ्नो नीराकृतिः


33


सण्कल्प-षून्यो मायीषो

मायाद्वेषी व्रज-प्रियः

व्रजाधीषो व्रज-पतिर्

गोप-गोकुल-नन्दनः


34


vraja-vaasii vraja-bhaavo

व्रज-नायक-सत्तमः

gupta-priyo gupta-bhaavo

वाण्चितः सत्कुलाष्रयः


35


रागानुगो राग-सिन्धू

रागात्मा राग-वर्द्धनः

रागोद्गतः प्रेम-साक्सी

भट्ट-नाथः सनातनः


36


गोपाल-भट्ट-गः प्रीतो

लोकनाथ-प्रियः पटुः

द्वि-भुजः षद्-भुजो रूपि

राज-दर्प-विनाषनः


37


काषि-मिष्र-प्रियो वन्द्यो

वन्दनीयः षचि-प्रसूः

मिष्र-पुरन्दराधिसो

रघुनथ-प्रियो रयः


38


सार्वभौम-दर्प-हारि

अमोघारिर् वसु-प्रियः

सहजः सहजाधीषह

षष्वतः प्रणयातुरः


39


kila-kiNcid-abhaavaarttah

पाण्दु-गण्डः षुचातुरः

प्रलापि बहु-वाक् षुद्धः

ऋजुर् वक्र-गतिः षीवः


40


घत्तायितो ऽरविन्दाक्षः

प्रेम-वैचित्त्य-लक्षकः

प्रियाभिमानी चतुरः

प्रियावर्ती प्रियोन्मुखः


41


लोमाण्चितः कम्प-धरः

अष्रु-मुखो विषोक-हा

haasya-priyo haasya-kaari

haasya-yug haasya-naagarah


42


haasya-graami haasya-karas

त्रि-भण्गी नर्तनाकुलः

uurdhva-lomaa uurdhva-hasta

uurdhva-raavi vikaaravaan


43


bhavollaasi dhiira-Saanto

धीरण्गो धीर-नायकः

देवास्पदो देव-धामा

देव-देवो मनोभवः


44


हेमद्रिर् हेम-लावण्यः

सुमेरुर् ब्रह्म-सादनः

ऐरावत-स्वर्ण-कान्तिः

षर-घ्नो वाण्छित-प्रदः


45


करोभोरूः सुदीर्घाक्षः

कम्प-भ्रू-चक्षु-नासिकः

नाम-ग्रन्थी नाम-सण्ख्या

भाव-बद्धस् तृषा-हरः


46


पापाकर्षी पाप-हारी

पाप-घ्नः पाप-षोधकः

darpa-haa dhana-do 'ri-ghno

मान-हा रिपु-हा मधुः


47


रूप-हा वेष-हा दिव्यो

दीन-बन्धुः कृपामयः

सुधक्सरः सुधास्वादी

सुधामा कमनीयकः


48


nirmukto mukti-do mukto

मुक्ताख्यो मुक्ति-बाधकः

निह्षण्को निरहण्कारो

निर्वैरो विपदापहः


49


विदग्धो नव-लावन्यो

नवद्वीप-द्विज प्रभुः

निरण्कुषो देव-वन्द्यः

सुराचार्यः सुरारि-हा


50


sura-varyo nindya-haarii

वाद-घ्नः परितोषकः

सुप्रकाषो बृहद्-बाहुर्

मित्र-ज्णः कवि-भूषणः


51


वर-प्रदो वरपण्गो

वर-युग् वर-नयकः

पुष्प-हास पद्म-गन्धिः

पद्म-रागः प्रजागरः


52


ऊर्ध्व-गः सत्पथाचारी

प्रान-द ऊर्ध्व-गायकः

जन-प्रियो जनाह्लादो

जनाकऋषि जन-स्पृहः


53


अजन्मा जन्म-निलयो

जनानदो जनार्द्र-धिः

jagan-naatho jagad-bandhur

जगद्-देवो जगत्-पतिः


54


जनकारि जनामोदो

जनकानन्द-साग्रहः

कलि-प्रियः कलि-ष्लाघ्यः

कलि-मान-विवर्धनः


55


कलि-वर्यः सदानन्दः

कलि-कृत् कलि-धन्यमान्

वर्द्धामनः ष्रुति-धरः

वर्द्धनो वृद्धि-दायकः


56


सम्पदः षारणो दक्षो

घृणान्गी कलि-रक्षकः

कलि-धन्यः समय-ज्णः

कलि-पुण्य-प्रकाषकः


57


निष्चिन्तो धीर-ललितो

धीर-वाक् प्रेयसी-प्रियः

वामास्पर्षी वाम-भावो

वाम-रूपो मनोहरः


58


अतीन्द्रियः सुराद्यक्षो

लोकाध्यक्षः कृतकृतः

युगादि-कृद् युग-करो

युग-ज्णो युग-नायकः


59


युगावर्तो युगासीमः

कालवान् काल-षक्ति-धृक्

प्रणयः षाष्वतो हृष्टो

विष्व-जिद् बुद्धि-मोहनः


60


सन्ध्याता ध्यान-कृद् ध्यानि

ध्यान-मण्गल-सन्धिमान्

विस्रुतात्मा हृदि स्थिर-

ग्रामनिय-प्रघ्राहकः


61


स्वर-मूर्च्छि स्वरालापी

स्वर-मूर्ति-विभूषणः

gaana-graahi gaana-lubdho

गायको गान-वर्द्धनः


62


गान-मान्यो ह्य् अप्रमेयः

सत्कर्ता विष्व-धृक् सहः

क्सीरब्धि-कमथाकारः

प्रेम-गर्भ-झषाकृतिः


63


बीभत्सुर् भाव-हृदयः

अदृष्यो बर्हि-दर्षकः

ज्णान-रुद्धो धीर-बुद्धिर्

अखिलात्म-प्रियः सुधिः


64


अमेयः सर्व-विद् भानुर्

बभ्रूर् बहु-षिरो रुचिः

uru-Sravaah mahaa-diirgho

वृष-कर्मा वृषाकृतिः


65


ष्रुति-स्मृति-धरो वेदः

ष्रुति-ज्णः ष्रुति-बाधकः

हृदि स्पृष आस आत्मा

ष्रुति-सारो विचक्षणः


66


कलापी निरनुग्राही

वैद्य-विद्या-प्रचारकः

मीमांसकारिर् वेदाण्ग

वेदार्थ-प्रभवो गतिः


67


परावर-ज्णो दुष्पारो

विरहाण्गी सतां गतिः

असण्ख्येयो ऽप्रमेयात्मा

सिद्धि-दः सिद्धि-साधनः


68


dharmo-setur dharma-paro

धर्मात्मा धर्म-भावनः

उदीर्ण-संषय-च्छिन्नो

विभूतिः षाष्वतः स्थिरः


69


षुद्धात्मा षोभनोत्कण्ठो

'निर्देष्यः साधन-प्रियः

ग्रन्थ-प्रियो ग्रन्थमयः

षस्त्र-योनिर् महासयः


70


अवर्णो वर्ण-निलयो

नाष्रमी चतुर्-आष्रमः

अविप्र विप्र-कृत् स्तुत्यो

राजन्यो राज्य-नाषकः


71


अवष्यो वष्यताधीनः

ष्री-भक्ति-व्यवसयकः

मनोजवः पुरयिता

भक्ति-किर्तिर् अनामयः


72


nidhi-varjii bhakti-nidhir

दुर्लभो दुर्ग-भाव-कृत्

कर्त नीः कीर्तिर् अतुलः

अमृतो मुरज-प्रियः


73


षृण्गरः पण्चमो भावो

भावो-योनिर् अनन्तरः

bhakti-jit prema-bhoji ca

नव-भक्ति-प्रचारकः


74


tri-gartas tri-gunaamodas

त्रि-वाण्छि प्रीति-वर्द्धनः

नियन्ता ष्रम-गो ऽतीतः

पोषणो विगत-जिवरः


75


प्रेम-जिवरो विमानार्हः

अर्थ-हा स्वप्न-नाषनः

उत्तारनो नाम-पुण्यः

पाप-पुण्य-विवर्जितः


76


अपराध-हरः पाल्यः

स्वस्ति-दः स्वस्ति-भूषणः

पूतात्मा पूत-गः पूतः

पूत-भावो महा-स्वनः


77


क्षेत्र-ज्णः क्षेत्र-विजायी

क्षेत्र-वासो जगत्-प्रसूः

bhaya-haa bhaya-do bhaasvaan

गौण-भाव-समन्वितः


78


मण्डितो मण्डल-करो

वैजयन्ती-पवित्रकः

citrangaS citritaS citro

भक्त-चित्त-प्रकाषकः


79


buddhi-go buddhi-do buddhir

बुद्धि-धृग् बुद्धि-वर्द्धनः

प्रेमद्रि-धृक् प्रेम-वहो

रति-वोढ रति-स्पृसः


80


प्रेम-चक्षुः प्रेम-गन्हः

प्रेम-हृत् प्रेम-पूरकः

gambhiira-go bahir vaaso

भावानुष्ट्ःइत-गो पतिः


81


naika-ruupo naika-bhaavo

नैकात्मा नैक-रूप-धृक्

ष्लथ-सन्धिः क्षीण-धर्मस्

त्यक्त-पाप उरु-ष्रवाः


82


uru-gaaya uru-griiva

उरु-भाव उरु-क्रमः

निर्धूतो निर्मलो भावो

निरिहो निरनुग्रहः


83


निर्धूमो ऽग्निः सुप्रतापस्

तीव्र-तापो हुताषनः

eko mahad-bhuuta-vyaapii

पृथग्-भूतः अनेकसः


84


निर्णयी निरनुज्णातो

दुष्ट-ग्राम-निवर्तकः

विप्र-बन्धुः प्रियो रुच्यो

रोचकाण्गो नराधिपः


85


लोकाध्यक्षः सुवर्णाभः

कनकाब्जः षिखामणिः

hema-kumbho dharmo-setur

लोक-नाथो जगद्-गुरुः


86


लोहिताक्सो नाम-कर्मा

भाव-स्थो हृद्-गुहासयः

रस-प्रानो रति-ज्येष्ठो

रसाब्धि-रतिर् आकुलः


87


bhaava-sindhur bhakti-megho

रस-वर्सी जनाकुलः

पीताब्जो नील-पीताभो

रति-भोक्ता रसायनः


88


अव्यक्तः स्वर्ण-राजीवो

विवर्णी साधु-दर्सनः

अमृत्युः मृत्यु-दो ऽरुद्धः

सण्धाता मृत्यु-वण्चकः


89


प्रेमोन्मत्तः कीर्तनर्त्तः

सण्कीर्तन-पिता सुरः

भक्ति-ग्रामः सुसिद्दार्थः

सिद्धि-दः सिद्धि-सादनः


90


प्रेमोदरः प्रेम-वाहू

लोक-भर्त दिषाम्पतिः

अन्तः कृष्णो बहिर् गौरो

दर्षको रति-विस्तरः


91


सण्कल्प-सिद्धो वाण्छात्मा

अतुल सच्-छरीर-भृत्

ऋड्धार्थः करुणापान्गो

नद-कृद् भक्त-वत्सलः


92


अमत्सरः परानन्दः

कौपीनी भक्ति-पोषकः

अकैतवो नाम-मालि

वेगवान् पूर्ण-लक्षणः


93


मिताषनो विवर्ताक्सो

व्यवसाया व्यवस्थितः

रति-स्थानो रति-वनः

पष्चात् तुष्टः षमाकुलः


94


क्षोभणो विरभो मार्गो

मार्ग धृग् वर्त्म-दर्षकः

निचास्रमि निच मानी

विस्तारो बीजम् अव्ययः


95


मोहा-कायः सूक्ष्म-गतिर्

महेज्यः सत्त्र-वर्द्धनः

सुमुखः स्वापनो ऽनादिः

सुकृत् पाप-विदारणः


96


ष्रीनिवासो गभीरात्मा

ष्रीन्गार-कनकादृतः

गभिरो गहनो वेधा

सान्गोपान्गो वृष-प्रियः


97


उदीर्न-रागो वैचित्री

ष्रिकरः स्तवनार्हकः

अष्रु-चक्षुर् जलाब्यण्ग

पूरितो रति-पूरकः


98


स्तोत्रायणः स्तवाध्यक्षः

स्तवनियः स्तवाकुलः

ऊर्द्व-रेताः सन्निवासः

प्रेम-मूर्तिः षतनलः


99


भक्त-बन्धुर् लोक-बन्धुः

प्रेम-बन्धुः षताकुलः

सत्य-मेधा ष्रुति-धरः

सर्व-षस्त्र-भृतांवरः


100


भक्ति-द्वारो भक्ति-गृहः

प्रेमागारो निरोध-हा

उद्घूर्णो घूर्णित-मना

आघूर्नित-कलेवरः


101


भाव-भ्रान्ति-ज-सन्देहः

प्रेम-राषिः षुचापहः

कृपाचार्यः प्रेम-सण्गो

वयुनः स्थिर-यौवनः


102


सिन्धु-गः प्रेम-सण्गाहः

प्रेम-वष्यो विचिक्सणः

पद्म-किण्जल्क-सण्कासः

प्रेमादारो नियामकः


103


विरक्तो विगतारातिर्

नापेक्षो नारददृतः

nata-stho daksinah ksaamah

षठ-जीव-प्रतारकः


104


नाम-प्रवर्तको ऽनर्थो

धर्मो-गुर्व्-आदि-पुरुषः

nyag-rodho janako jaato

vainatyo bhakti-paada-pah


105


आत्म-मोहः प्रेम-लीधः

aatma-bhaavaanugo viraat

maadhurya-vit svaatma-rato

गौरख्यो विप्र-रूप-धृक्


106


raadhaa ruupii mahaa-bhaavii

राध्यो राधन-तत्परः

गोपीनथत्मको ऽदृष्यः

स्वाधिकार-प्रसाधकः


107


नित्यास्पदो नित्य रूपि

नित्य-भाव-प्रकाषकः

सुस्थ-भावष् चपल-धिः

स्वच्छ-गो भक्ति-पोषकः


108*


sarvatra-gas tiirtha-bhuuto

हृदि-स्थः कमलासनः

सर्व-भावानुगाधीषः

सर्व-मण्गल-कारकः


109


इत्य् एतत् कथितं नित्यं

साहस्रं नाम-सुन्दरम्

गोलोक-वासिनो विष्णोर्

गौर-रूपस्य षार्न्गिनः


110


इदं गौर-सहस्राख्यम्

आमय-घ्नं षुचापहम्

प्रेम-भक्ति-प्रदं नृणाम्

गोविन्दाकर्षकं परम्


111


प्रातः-काले च मध्याह्ने

सन्ध्यायां मध्य-रात्रिके

यः पठेत् प्रयतो भक्त्या

caitanye labhate ratim


112


naamaatmako gaura-devo

yasya cetasi vartate

स सर्वं विषयं त्यक्त्वा

bhaavaanando bhaved dhruvam


113


yasmai kasmai na datavyam

daane tu bhakti-haa bhavet

विनीताय प्रषान्ताय

gaura-bhaktaaya dhiimate

tasmai deyam tato graahyam

इति वैष्णव-षासनम्



इति स्रि-कवि-कर्णपू-र-विरचितम्

ष्री-कृष्ण-चैतन्य-चन्द्रस्य

सहस्र-नाम-स्तोत्रं सम्पूर्णम्


[Home Page] Vaisnava Saints Page







Vaisnava Saints Page